Original

जातानां समवर्णासु पुत्राणामविशेषतः ।सर्वेषामेव वर्णानां समभागो धने स्मृतः ॥ ५७ ॥

Segmented

जातानाम् सम-वर्ण पुत्राणाम् अविशेषतः सर्वेषाम् एव वर्णानाम् सम-भागः धने स्मृतः

Analysis

Word Lemma Parse
जातानाम् जन् pos=va,g=m,c=6,n=p,f=part
सम सम pos=n,comp=y
वर्ण वर्ण pos=n,g=f,c=7,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अविशेषतः अविशेषतस् pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
सम सम pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
धने धन pos=n,g=n,c=7,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part