Original

शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथंचन ।शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् ॥ ५६ ॥

Segmented

शूद्रस्य स्यात् सवर्णा एव भार्या न अन्या कथंचन शूद्रस्य सम-भागः स्याद् यदि पुत्र-शतम् भवेत्

Analysis

Word Lemma Parse
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सवर्णा सवर्ण pos=a,g=f,c=1,n=s
एव एव pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
कथंचन कथंचन pos=i
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
सम सम pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin