Original

सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् ॥ ५५ ॥

Segmented

सो ऽपि दत्तम् हरेत् पित्रा न अ दत्तम् हर्तुम् अर्हति त्रिभिः वर्णैः तथा जातः शूद्रो देय-धनः भवेत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
हर्तुम् हृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्णैः वर्ण pos=n,g=m,c=3,n=p
तथा तथा pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
शूद्रो शूद्र pos=n,g=m,c=1,n=s
देय दा pos=va,comp=y,f=krtya
धनः धन pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin