Original

वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ।पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत ॥ ५४ ॥

Segmented

वैश्या-पुत्रेण हृ चत्वारः ऽंशाः पितुः धनात् पञ्चमः तु भवेद् भागः शूद्रा-पुत्राय भारत

Analysis

Word Lemma Parse
वैश्या वैश्या pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
हृ हृ pos=va,g=m,c=1,n=p,f=krtya
चत्वारः चतुर् pos=n,g=m,c=1,n=p
ऽंशाः अंश pos=n,g=m,c=1,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
धनात् धन pos=n,g=n,c=5,n=s
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
तु तु pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भागः भाग pos=n,g=m,c=1,n=s
शूद्रा शूद्रा pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s