Original

पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ ।तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ॥ ५३ ॥

Segmented

पञ्चधा तु भवेत् कार्यम् वैश्य-स्वम् भरत-ऋषभ तयोः अपत्ये वक्ष्यामि विभागम् च जनाधिप

Analysis

Word Lemma Parse
पञ्चधा पञ्चधा pos=i
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
वैश्य वैश्य pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अपत्ये अपत्य pos=n,g=n,c=7,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
विभागम् विभाग pos=n,g=m,c=2,n=s
pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s