Original

वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ ।शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः ॥ ५२ ॥

Segmented

वैश्यस्य वर्तमानस्य वैश्यायाम् भरत-ऋषभ शूद्रायाम् च एव कौन्तेय तयोः विनियमः स्मृतः

Analysis

Word Lemma Parse
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
वैश्यायाम् वैश्या pos=n,g=f,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शूद्रायाम् शूद्रा pos=n,g=f,c=7,n=s
pos=i
एव एव pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तयोः तद् pos=n,g=m,c=6,n=d
विनियमः विनियम pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part