Original

एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन ।द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ ५१ ॥

Segmented

एका एव हि भवेद् भार्या वैश्यस्य कुरु-नन्दन द्वितीया वा भवेत् शूद्रा न तु दृष्टान्ततः स्मृता

Analysis

Word Lemma Parse
एका एक pos=n,g=f,c=1,n=s
एव एव pos=i
हि हि pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भार्या भार्या pos=n,g=f,c=1,n=s
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
द्वितीया द्वितीय pos=a,g=f,c=1,n=s
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शूद्रा शूद्रा pos=n,g=f,c=1,n=s
pos=i
तु तु pos=i
दृष्टान्ततः दृष्टान्त pos=n,g=m,c=5,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part