Original

वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम् ।सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ॥ ५० ॥

Segmented

वैश्या-पुत्रः तु भागान् त्रीन् शूद्रा-पुत्रः तथा अष्टमम् सो ऽपि दत्तम् हरेत् पित्रा न अ दत्तम् हर्तुम् अर्हति

Analysis

Word Lemma Parse
वैश्या वैश्या pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
भागान् भाग pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
शूद्रा शूद्रा pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
अष्टमम् अष्टम pos=a,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
हर्तुम् हृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat