Original

तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम ।आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ॥ ५ ॥

Segmented

तत्र जातेषु पुत्रेषु सर्वासाम् कुरु-सत्तम आनुपूर्व्येण कः तेषाम् पित्र्यम् दायाद्यम् अर्हति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
जातेषु जन् pos=va,g=m,c=7,n=p,f=part
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
कः pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
दायाद्यम् दायाद्य pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat