Original

क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात् ।युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् ॥ ४९ ॥

Segmented

क्षत्रियाया हरेत् पुत्रः चतुरः ऽंशान् पितुः धनात् युद्धावहारिकम् यत् च पितुः स्यात् स हरेत् च तत्

Analysis

Word Lemma Parse
क्षत्रियाया क्षत्रिया pos=n,g=f,c=6,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
पुत्रः पुत्र pos=n,g=m,c=1,n=s
चतुरः चतुर् pos=n,g=m,c=2,n=p
ऽंशान् अंश pos=n,g=m,c=2,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
धनात् धन pos=n,g=n,c=5,n=s
युद्धावहारिकम् युद्धावहारिक pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
pos=i
तत् तद् pos=n,g=n,c=2,n=s