Original

एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर ।अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर ॥ ४८ ॥

Segmented

एष एव क्रमो हि स्यात् क्षत्रियाणाम् युधिष्ठिर अष्टधा तु भवेत् कार्यम् क्षत्रिय-स्वम् युधिष्ठिर

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
क्रमो क्रम pos=n,g=m,c=1,n=s
हि हि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अष्टधा अष्टधा pos=i
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
क्षत्रिय क्षत्रिय pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s