Original

भीष्म उवाच ।क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन ।तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ ४७ ॥

Segmented

भीष्म उवाच क्षत्रियस्य अपि भार्ये द्वे विहिते कुरु-नन्दन तृतीया च भवेत् शूद्रा न तु दृष्टान्ततः स्मृता

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
अपि अपि pos=i
भार्ये भार्या pos=n,g=f,c=1,n=d
द्वे द्वि pos=n,g=f,c=1,n=d
विहिते विधा pos=va,g=f,c=1,n=d,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तृतीया तृतीय pos=a,g=f,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शूद्रा शूद्रा pos=n,g=f,c=1,n=s
pos=i
तु तु pos=i
दृष्टान्ततः दृष्टान्त pos=n,g=m,c=5,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part