Original

युधिष्ठिर उवाच ।उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह ।इतरेषां तु वर्णानां कथं विनियमो भवेत् ॥ ४६ ॥

Segmented

युधिष्ठिर उवाच उक्तम् ते विधिवद् राजन् ब्राह्मण-स्वे पितामह इतरेषाम् तु वर्णानाम् कथम् विनियमो भवेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विधिवद् विधिवत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वे स्व pos=n,g=n,c=7,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
इतरेषाम् इतर pos=n,g=m,c=6,n=p
तु तु pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
कथम् कथम् pos=i
विनियमो विनियम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin