Original

दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः ।सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ॥ ४४ ॥

Segmented

दस्युभिः ह्रियमाणम् च धनम् दाराः च सर्वशः सर्वेषाम् एव वर्णानाम् त्राता भवति पार्थिवः

Analysis

Word Lemma Parse
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
ह्रियमाणम् हृ pos=va,g=n,c=1,n=s,f=part
pos=i
धनम् धन pos=n,g=n,c=1,n=s
दाराः दार pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
त्राता त्रातृ pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s