Original

प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् ।लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः ॥ ४३ ॥

Segmented

प्रणीतम् ऋषिभिः ज्ञात्वा धर्मम् शाश्वतम् अव्ययम् लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः

Analysis

Word Lemma Parse
प्रणीतम् प्रणी pos=va,g=m,c=2,n=s,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
ज्ञात्वा ज्ञा pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
लुप्यमानाः लुप् pos=va,g=m,c=1,n=p,f=part
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p