Original

ब्राह्मणा हि महाभागा देवानामपि देवताः ।तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ॥ ४२ ॥

Segmented

ब्राह्मणा हि महाभागा देवानाम् अपि देवताः तेषु राजा प्रवर्तेत पूजया विधि-पूर्वकम्

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
हि हि pos=i
महाभागा महाभाग pos=a,g=m,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
देवताः देवता pos=n,g=f,c=1,n=p
तेषु तद् pos=n,g=m,c=7,n=p
राजा राजन् pos=n,g=m,c=1,n=s
प्रवर्तेत प्रवृत् pos=v,p=3,n=s,l=vidhilin
पूजया पूजा pos=n,g=f,c=3,n=s
विधि विधि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s