Original

श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर ।विहितं दृश्यते राजन्सागरान्ता च मेदिनी ॥ ४० ॥

Segmented

श्रीः च राज्यम् च कोशः च क्षत्रियाणाम् युधिष्ठिर विहितम् दृश्यते राजन् सागर-अन्ता च मेदिनी

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
कोशः कोश pos=n,g=m,c=1,n=s
pos=i
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
सागर सागर pos=n,comp=y
अन्ता अन्त pos=n,g=f,c=1,n=s
pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s