Original

चतस्रो विहिता भार्या ब्राह्मणस्य पितामह ।ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ॥ ४ ॥

Segmented

चतस्रो विहिता भार्या ब्राह्मणस्य पितामह ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिम् इच्छतः

Analysis

Word Lemma Parse
चतस्रो चतुर् pos=n,g=f,c=1,n=p
विहिता विधा pos=va,g=f,c=1,n=p,f=part
भार्या भार्या pos=n,g=f,c=1,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
वैश्या वैश्या pos=n,g=f,c=1,n=s
शूद्रा शूद्रा pos=n,g=f,c=1,n=s
pos=i
रतिम् रति pos=n,g=f,c=2,n=s
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part