Original

यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् ।क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ॥ ३९ ॥

Segmented

यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् क्षत्रियायाः तथा वैश्या न जातु सदृशी भवेत्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
सदृशी सदृश pos=a,g=f,c=1,n=s
जातु जातु pos=i
ब्राह्मण्याः ब्राह्मणी pos=n,g=f,c=6,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
क्षत्रियायाः क्षत्रिया pos=n,g=f,c=6,n=s
तथा तथा pos=i
वैश्या वैश्या pos=n,g=f,c=1,n=s
pos=i
जातु जातु pos=i
सदृशी सदृश pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin