Original

न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् ।ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ।भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर ॥ ३८ ॥

Segmented

न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् ब्राह्मण्याः प्रथमः पुत्रो भूयान् स्याद् राज-सत्तम भूयो ऽपि भूयसा हार्यम् पितृ-वित्तात् युधिष्ठिर

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
जात्या जाति pos=n,g=f,c=3,n=s
समा सम pos=n,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ब्राह्मण्याः ब्राह्मणी pos=n,g=f,c=6,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ब्राह्मण्याः ब्राह्मणी pos=n,g=f,c=6,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
भूयो भूयस् pos=i
ऽपि अपि pos=i
भूयसा भूयस् pos=a,g=m,c=3,n=s
हार्यम् हृ pos=va,g=n,c=1,n=s,f=krtya
पितृ पितृ pos=n,comp=y
वित्तात् वित्त pos=n,g=n,c=5,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s