Original

ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् ।राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि ॥ ३७ ॥

Segmented

ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाः च यो भवेत् राजन् विशेषो न अस्ति अत्र वर्णयोः उभयोः अपि

Analysis

Word Lemma Parse
ब्राह्मण्याः ब्राह्मणी pos=n,g=f,c=6,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
क्षत्रियायाः क्षत्रिया pos=n,g=f,c=6,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
विशेषो विशेष pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
वर्णयोः वर्ण pos=n,g=m,c=6,n=d
उभयोः उभय pos=a,g=m,c=6,n=d
अपि अपि pos=i