Original

अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर ।यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः ॥ ३६ ॥

Segmented

अथ चेद् अन्यथा कुर्याद् यदि कामाद् युधिष्ठिर यथा ब्राह्मण-चण्डालः पूर्व-दृष्टः तथा एव सः

Analysis

Word Lemma Parse
अथ अथ pos=i
चेद् चेद् pos=i
अन्यथा अन्यथा pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
कामाद् काम pos=n,g=m,c=5,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यथा यथा pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
चण्डालः चण्डाल pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s