Original

मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन ।तत्राप्येष महाराज दृष्टो धर्मः सनातनः ॥ ३५ ॥

Segmented

मनुना अभिहितम् शास्त्रम् यत् च अपि कुरु-नन्दन तत्र अपि एष महा-राज दृष्टो धर्मः सनातनः

Analysis

Word Lemma Parse
मनुना मनु pos=n,g=m,c=3,n=s
अभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s