Original

अन्नं पानं च माल्यं च वासांस्याभरणानि च ।ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी ॥ ३४ ॥

Segmented

अन्नम् पानम् च माल्यम् च वासांसि आभरणानि च ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=1,n=s
पानम् पान pos=n,g=n,c=1,n=s
pos=i
माल्यम् माल्य pos=n,g=n,c=1,n=s
pos=i
वासांसि वासस् pos=n,g=n,c=1,n=p
आभरणानि आभरण pos=n,g=n,c=1,n=p
pos=i
ब्राह्मण्यै ब्राह्मणी pos=n,g=f,c=4,n=s
तानि तद् pos=n,g=n,c=1,n=p
देयानि दा pos=va,g=n,c=1,n=p,f=krtya
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s