Original

न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति ।ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर ॥ ३३ ॥

Segmented

न तस्याम् जातु तिष्ठन्त्याम् अन्या तत् कर्तुम् अर्हति ब्राह्मणी तु एव तत् कुर्याद् ब्राह्मणस्य युधिष्ठिर

Analysis

Word Lemma Parse
pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
जातु जातु pos=i
तिष्ठन्त्याम् स्था pos=va,g=f,c=7,n=s,f=part
अन्या अन्य pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
तु तु pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s