Original

स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् ।हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे ॥ ३२ ॥

Segmented

स्नानम् प्रसाधनम् भर्तुः दन्तधावनम् अञ्जनम् हव्यम् कव्यम् च यत् च अन्यत् धर्म-युक्तम् भवेद् गृहे

Analysis

Word Lemma Parse
स्नानम् स्नान pos=n,g=n,c=1,n=s
प्रसाधनम् प्रसाधन pos=n,g=n,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
दन्तधावनम् दन्तधावन pos=n,g=n,c=1,n=s
अञ्जनम् अञ्जन pos=n,g=n,c=1,n=s
हव्यम् हव्य pos=n,g=n,c=1,n=s
कव्यम् कव्य pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
गृहे गृह pos=n,g=n,c=7,n=s