Original

तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् ।सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी ॥ ३१ ॥

Segmented

तिस्रः कृत्वा पुरो भार्याः पश्चाद् विन्देत ब्राह्मणीम् सा ज्येष्ठा सा च पूज्या स्यात् सा च ताभ्यो गरीयसी

Analysis

Word Lemma Parse
तिस्रः त्रि pos=n,g=f,c=2,n=p
कृत्वा कृ pos=vi
पुरो पुरस् pos=i
भार्याः भार्या pos=n,g=f,c=2,n=p
पश्चाद् पश्चात् pos=i
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणीम् ब्राह्मणी pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
पूज्या पूजय् pos=va,g=f,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सा तद् pos=n,g=f,c=1,n=s
pos=i
ताभ्यो तद् pos=n,g=f,c=5,n=p
गरीयसी गरीयस् pos=a,g=f,c=1,n=s