Original

भीष्म उवाच ।दारा इत्युच्यते लोके नाम्नैकेन परंतप ।प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत् ॥ ३० ॥

Segmented

भीष्म उवाच दारा इति उच्यते लोके नाम्ना एकेन परंतप प्रोक्तेन च एक-नाम्ना अयम् विशेषः सु महान् भवेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दारा दार pos=n,g=m,c=1,n=p
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
प्रोक्तेन प्रवच् pos=va,g=n,c=3,n=s,f=part
pos=i
एक एक pos=n,comp=y
नाम्ना नामन् pos=n,g=n,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
विशेषः विशेष pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin