Original

कस्मात्ते विषमं भागं भजेरन्नृपसत्तम ।यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥ २९ ॥

Segmented

कस्मात् ते विषमम् भागम् भजेरन् नृप-सत्तम यदा सर्वे त्रयो वर्णाः त्वया उक्ताः ब्राह्मणा इति

Analysis

Word Lemma Parse
कस्मात् कस्मात् pos=i
ते तद् pos=n,g=m,c=1,n=p
विषमम् विषम pos=a,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
भजेरन् भज् pos=v,p=3,n=p,l=vidhilin
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यदा यदा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
इति इति pos=i