Original

ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः ।क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥ २८ ॥

Segmented

ब्राह्मण्याम् ब्राह्मणात् जातः ब्राह्मणः स्यात् न संशयः क्षत्रियायाम् तथा एव स्याद् वैश्यायाम् अपि च एव हि

Analysis

Word Lemma Parse
ब्राह्मण्याम् ब्राह्मणी pos=n,g=f,c=7,n=s
ब्राह्मणात् ब्राह्मण pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
क्षत्रियायाम् क्षत्रिया pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वैश्यायाम् वैश्या pos=n,g=f,c=7,n=s
अपि अपि pos=i
pos=i
एव एव pos=i
हि हि pos=i