Original

युधिष्ठिर उवाच ।शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः ।केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥ २७ ॥

Segmented

युधिष्ठिर उवाच शूद्रायाम् ब्राह्मणात् जातः यदि अ देय-धनः स्मृतः केन प्रतिविशेषेण दशमो अपि अस्य दीयते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शूद्रायाम् शूद्रा pos=n,g=f,c=7,n=s
ब्राह्मणात् ब्राह्मण pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
pos=i
देय दा pos=va,comp=y,f=krtya
धनः धन pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
प्रतिविशेषेण प्रतिविशेष pos=n,g=m,c=3,n=s
दशमो दशम pos=a,g=m,c=1,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दीयते दा pos=v,p=3,n=s,l=lat