Original

स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् ।नापहारं स्त्रियः कुर्युः पतिवित्तात्कथंचन ॥ २४ ॥

Segmented

स्त्रीणाम् तु पति-दायाद्यम् उपभोग-फलम् स्मृतम् न अपहारम् स्त्रियः कुर्युः पति-वित्तात् कथंचन

Analysis

Word Lemma Parse
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
तु तु pos=i
पति पति pos=n,comp=y
दायाद्यम् दायाद्य pos=n,g=n,c=1,n=s
उपभोग उपभोग pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
pos=i
अपहारम् अपहार pos=n,g=m,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
पति पति pos=n,comp=y
वित्तात् वित्त pos=n,g=n,c=5,n=s
कथंचन कथंचन pos=i