Original

त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै ।तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति ॥ २३ ॥

Segmented

त्रि-साहस्र-परः दायः स्त्रियो देयो धनस्य वै तत् च भर्त्रा धनम् दत्तम् न अ दत्तम् भोक्तुम् अर्हति

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
साहस्र साहस्र pos=a,comp=y
परः पर pos=n,g=m,c=1,n=s
दायः दाय pos=n,g=m,c=1,n=s
स्त्रियो स्त्री pos=n,g=f,c=6,n=s
देयो दा pos=va,g=m,c=1,n=s,f=krtya
धनस्य धन pos=n,g=n,c=6,n=s
वै वै pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
धनम् धन pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
भोक्तुम् भुज् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat