Original

त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु ।यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥ २२ ॥

Segmented

त्रैवार्षिकाद् यदा भक्ताद् अधिकम् स्याद् द्विजस्य तु यजेत तेन द्रव्येण न वृथा साधयेद् धनम्

Analysis

Word Lemma Parse
त्रैवार्षिकाद् त्रैवार्षिक pos=a,g=n,c=5,n=s
यदा यदा pos=i
भक्ताद् भक्त pos=n,g=n,c=5,n=s
अधिकम् अधिक pos=a,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
द्विजस्य द्विज pos=n,g=m,c=6,n=s
तु तु pos=i
यजेत यज् pos=v,p=3,n=s,l=vidhilin
तेन तद् pos=n,g=n,c=3,n=s
द्रव्येण द्रव्य pos=n,g=n,c=3,n=s
pos=i
वृथा वृथा pos=i
साधयेद् साधय् pos=v,p=3,n=s,l=vidhilin
धनम् धन pos=n,g=n,c=2,n=s