Original

यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् ।नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ॥ २१ ॥

Segmented

यदि वा अपि एक-पुत्रः स्याद् अपुत्रो यदि वा भवेत् न अधिकम् दशमाद् दद्यात् शूद्रा-पुत्राय भारत

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
एक एक pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अपुत्रो अपुत्र pos=a,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
अधिकम् अधिक pos=a,g=n,c=2,n=s
दशमाद् दशम pos=a,g=m,c=5,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
शूद्रा शूद्रा pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s