Original

आनृशंस्यं परो धर्म इति तस्मै प्रदीयते ।यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते ॥ २० ॥

Segmented

आनृशंस्यम् परो धर्म इति तस्मै प्रदीयते यत्र तत्र समुत्पन्नो गुणाय एव उपकल्पते

Analysis

Word Lemma Parse
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
तत्र तत्र pos=i
समुत्पन्नो समुत्पद् pos=va,g=m,c=1,n=s,f=part
गुणाय गुण pos=n,g=m,c=4,n=s
एव एव pos=i
उपकल्पते उपक्ᄆप् pos=v,p=3,n=s,l=lat