Original

कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह ।अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् ॥ २ ॥

Segmented

कश्चित् तु संशयो मे ऽस्ति तत् मे ब्रूहि पितामह अस्याम् आपदि कष्टायाम् अन्यम् पृच्छाम कम् वयम्

Analysis

Word Lemma Parse
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तु तु pos=i
संशयो संशय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
कष्टायाम् कष्ट pos=a,g=f,c=7,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
पृच्छाम प्रच्छ् pos=v,p=1,n=p,l=lot
कम् pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p