Original

तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।अवश्यं हि धनं देयं शूद्रापुत्राय भारत ॥ १९ ॥

Segmented

तत् तु दत्तम् हरेत् पित्रा न अ दत्तम् हर्तुम् अर्हति अवश्यम् हि धनम् देयम् शूद्रा-पुत्राय भारत

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
हर्तुम् हृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
अवश्यम् अवश्यम् pos=i
हि हि pos=i
धनम् धन pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
शूद्रा शूद्रा pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s