Original

स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते ।हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् ॥ १८ ॥

Segmented

स्मृता वर्णाः च चत्वारः पञ्चमो न अधिगम्यते हरेत् तु दशमम् भागम् शूद्रा-पुत्रः पितुः धनात्

Analysis

Word Lemma Parse
स्मृता स्मृ pos=va,g=m,c=1,n=p,f=part
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
चत्वारः चतुर् pos=n,g=m,c=1,n=p
पञ्चमो पञ्चम pos=a,g=m,c=1,n=s
pos=i
अधिगम्यते अधिगम् pos=v,p=3,n=s,l=lat
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
दशमम् दशम pos=a,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
शूद्रा शूद्रा pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
धनात् धन pos=n,g=n,c=5,n=s