Original

अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् ।त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ॥ १७ ॥

Segmented

अब्राह्मणम् तु मन्यन्ते शूद्रा-पुत्रम् अनैपुणात् त्रिषु वर्णेषु जातो हि ब्राह्मणाद् ब्राह्मणो भवेत्

Analysis

Word Lemma Parse
अब्राह्मणम् अब्राह्मण pos=n,g=m,c=2,n=s
तु तु pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
शूद्रा शूद्रा pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अनैपुणात् अनैपुण pos=n,g=n,c=5,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
जातो जन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
ब्राह्मणाद् ब्राह्मण pos=n,g=m,c=5,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin