Original

दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः ।सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ॥ १६ ॥

Segmented

दशधा प्रविभक्तस्य धनस्य एष भवेत् क्रमः सवर्णासु तु जातानाम् समान् भागान् प्रकल्पयेत्

Analysis

Word Lemma Parse
दशधा दशधा pos=i
प्रविभक्तस्य प्रविभज् pos=va,g=n,c=6,n=s,f=part
धनस्य धन pos=n,g=n,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
क्रमः क्रम pos=n,g=m,c=1,n=s
सवर्णासु सवर्ण pos=a,g=f,c=7,n=p
तु तु pos=i
जातानाम् जन् pos=va,g=m,c=6,n=p,f=part
समान् सम pos=n,g=m,c=2,n=p
भागान् भाग pos=n,g=m,c=2,n=p
प्रकल्पयेत् प्रकल्पय् pos=v,p=3,n=s,l=vidhilin