Original

शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः ।अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत ॥ १५ ॥

Segmented

शूद्रायाम् ब्राह्मणात् जातः नित्य-अ देय-धनः स्मृतः अल्पम् वा अपि प्रदातव्यम् शूद्रा-पुत्राय भारत

Analysis

Word Lemma Parse
शूद्रायाम् शूद्रा pos=n,g=f,c=7,n=s
ब्राह्मणात् ब्राह्मण pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
नित्य नित्य pos=a,comp=y
pos=i
देय दा pos=va,comp=y,f=krtya
धनः धन pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
अल्पम् अल्प pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
प्रदातव्यम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
शूद्रा शूद्रा pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s