Original

वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि ।द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ॥ १४ ॥

Segmented

वर्णे तृतीये जातः तु वैश्यायाम् ब्राह्मणाद् अपि द्विस् अंशः तेन हर्तव्यो ब्राह्मण-स्वात् युधिष्ठिर

Analysis

Word Lemma Parse
वर्णे वर्ण pos=n,g=m,c=7,n=s
तृतीये तृतीय pos=a,g=m,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वैश्यायाम् वैश्या pos=n,g=f,c=7,n=s
ब्राह्मणाद् ब्राह्मण pos=n,g=m,c=5,n=s
अपि अपि pos=i
द्विस् द्विस् pos=i
अंशः अंश pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
हर्तव्यो हृ pos=va,g=m,c=1,n=s,f=krtya
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वात् स्व pos=n,g=n,c=5,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s