Original

क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः ।स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति ॥ १३ ॥

Segmented

क्षत्रियायाः तु यः पुत्रो ब्राह्मणः सो अपि असंशयः स तु मातृ-विशेषेण त्रीन् अंशान् हर्तुम् अर्हति

Analysis

Word Lemma Parse
क्षत्रियायाः क्षत्रिया pos=n,g=f,c=6,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
असंशयः असंशय pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
मातृ मातृ pos=n,comp=y
विशेषेण विशेष pos=n,g=m,c=3,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
अंशान् अंश pos=n,g=m,c=2,n=p
हर्तुम् हृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat