Original

शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर ।तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ॥ १२ ॥

Segmented

शेषम् तु दशधा कार्यम् ब्राह्मण-स्वम् युधिष्ठिर तत्र तेन एव हृ चत्वारः ऽंशाः पितुः धनात्

Analysis

Word Lemma Parse
शेषम् शेष pos=a,g=n,c=1,n=s
तु तु pos=i
दशधा दशधा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
हृ हृ pos=va,g=m,c=1,n=p,f=krtya
चत्वारः चतुर् pos=n,g=m,c=1,n=p
ऽंशाः अंश pos=n,g=m,c=1,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
धनात् धन pos=n,g=n,c=5,n=s