Original

लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् ।ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥ ११ ॥

Segmented

लक्षण्यो गोवृषो यानम् यत् प्रधानतमम् भवेत् ब्राह्मण्याः तत् हरेत् पुत्र एक-अंशम् वै पितुः धनात्

Analysis

Word Lemma Parse
लक्षण्यो लक्षण्य pos=a,g=m,c=1,n=s
गोवृषो गोवृष pos=n,g=m,c=1,n=s
यानम् यान pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रधानतमम् प्रधानतम pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ब्राह्मण्याः ब्राह्मणी pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
पुत्र पुत्र pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
अंशम् अंश pos=n,g=m,c=2,n=s
वै वै pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
धनात् धन pos=n,g=n,c=5,n=s