Original

तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर ।अतस्ते नियमं वित्ते संप्रवक्ष्यामि भारत ॥ १० ॥

Segmented

तत्र जातेषु अपत्येषु द्विगुणम् स्याद् युधिष्ठिर अतस् ते नियमम् वित्ते सम्प्रवक्ष्यामि भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
जातेषु जन् pos=va,g=n,c=7,n=p,f=part
अपत्येषु अपत्य pos=n,g=n,c=7,n=p
द्विगुणम् द्विगुण pos=a,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अतस् अतस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
वित्ते वित्त pos=n,g=n,c=7,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s