Original

स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश्च केवलाः ।परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः ॥ ९ ॥

Segmented

स्त्री-प्रत्ययः हि वो धर्मो रति-भोगाः च केवलाः परिचर्या-अन्न-संस्काराः तद्-आयत्ताः भवन्तु वः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s
हि हि pos=i
वो त्वद् pos=n,g=,c=6,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
रति रति pos=n,comp=y
भोगाः भोग pos=n,g=m,c=1,n=p
pos=i
केवलाः केवल pos=a,g=m,c=1,n=p
परिचर्या परिचर्या pos=n,comp=y
अन्न अन्न pos=n,comp=y
संस्काराः संस्कार pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
आयत्ताः आयत् pos=va,g=m,c=1,n=p,f=part
भवन्तु भू pos=v,p=3,n=p,l=lot
वः त्वद् pos=n,g=,c=6,n=p