Original

स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् ।अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः ॥ ७ ॥

Segmented

स्त्रियः पुंसाम् परिददे मनुः जिगमिषुः दिवम् अबलाः सु अल्प-कौपीनाः सुहृदः सत्य-जिष्णवः

Analysis

Word Lemma Parse
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
परिददे परिदा pos=v,p=3,n=s,l=lit
मनुः मनु pos=n,g=m,c=1,n=s
जिगमिषुः जिगमिषु pos=a,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
अबलाः अबल pos=a,g=m,c=1,n=p
सु सु pos=i
अल्प अल्प pos=a,comp=y
कौपीनाः कौपीन pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
जिष्णवः जिष्णु pos=a,g=m,c=1,n=p