Original

जामीशप्तानि गेहानि निकृत्तानीव कृत्यया ।नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव ॥ ६ ॥

Segmented

जामी-शप्तानि गेहानि निकृत्तानि इव कृत्यया न एव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव

Analysis

Word Lemma Parse
जामी जामी pos=n,comp=y
शप्तानि शप् pos=va,g=n,c=1,n=p,f=part
गेहानि गेह pos=n,g=n,c=1,n=p
निकृत्तानि निकृत् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
कृत्यया कृत्या pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
pos=i
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
श्रिया श्री pos=n,g=f,c=3,n=s
हीनानि हा pos=va,g=n,c=1,n=p,f=part
पार्थिव पार्थिव pos=n,g=m,c=8,n=s